SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 289 ) संवत्स[र] १८१३ मिति पौष सुदी २ कासीमध्ये लिखितं सदारामेण इदं पुस्तकं । Beginning : प्रणम्य शारदा देवौं लम्बोदरविनायकम् । लोका कौतुकहेतुझं त्रिकाल[] महेश्वरम् । अंधकस्य वधार्थीय त्रिपुरस्य निपातने । ईश्वरेण कृतं ग्रन्थं टण यत्नेन पार्वति ॥ २ ॥ किं कुर्वन्ति हि दैवज्ञाः एकः प्रश्नो भवेदिह । सिध्यन्ति सर्वकार्याणि सत्यमुक्तं वरानने ॥ ३ ॥ सर्वजौवे यथा (वेती) सिंहस्तथा प्रश्नेष ज्योतिषम् । प्रसिध्यंति लोकेघ शिवस्य वचनं यथा ॥ ४ ॥ न जानंति हि मम ग्रंथं ज्योतिषं सारं किं करोति च । सर्वप्रश्नेविदं सारं सारं चिंतामणि परिस्फुटम् ॥ ५ ॥ सर्वेघ ज्योतिघं सारं सर्वशास्त्रप्रधान कम् । सर्वग्रंथेट्विदं सारं चिंतामणोपरिस्फुटम् ॥ ६ ॥ लुकाचिंता तथा मुष्टि श + जा वस्यादि कौतुकम् । एतत् सर्व तथा चान्यत् चिंतामणोपरिस्फुटम् ॥ प्रश्ने यात्रासु युद्धेषु मांगल्ये च महोत्सवे । विवाहेषु च यज्ञेषु प्रासादग्रहदुर्गयोः ॥ वापिकूपतडागेषु ग्रामारंभेषु मंदरे। वाणिज्ये व्यवहारे च शुभाशुभं स्फुटं वदेत् ॥ च्छिक्काच्चक्र प्रवक्ष्यामि यथोक्तं सिवभाषितम् । येन विज्ञानमात्रेण + + + म्त्यशोकस्तथा हानिः संतोषश्च घनागमः । + श्चर्यकलहं चैव सर्वसिद्धिः प्रजायते ॥ काकश्च पिंगलञ्चैव मार्जारश्वानमेव च । प्रवेशे वामभागे च निर्गमे + क्षिणो शुभाः ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy