SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 286 ) It is an astrological treatise by Sūryya Daivajña, who wrote, besides the work under notices, commentaries on लीलावती and बीजगणित-a Vijaganita based on Sripatipaddhati-and बोधसुधाकर, a treatise on spiritualism. Aufrecht. Colophon : इति श्रौदैवज्ञवर्यपण्डितसूर्यविरचिते ताजिकालङ्कारे सह माध्यायः ॥ १० ॥ संवत् १८६७ । Beginning : अगणितगुणकीर्तिः स्फूर्ति + + हतार्त्ति स्वरणकिरणवर्णो मत्तमातङ्गतुङ्गः । दलितदनुजपक्षो भक्तिनिर्विघ्नसियै स जयति गणनाथो पार्वतीमोहरूपः ॥ १ ॥ श्रीज्ञानराजनिजतातपदप्रसाद संसाधिताखिलविशेषकलाकलायः । सत्पण्डिताननसरोजविकाशहेतुः सूर्योहमार्यकृतिमौच्य वदामि किञ्चित् ॥ २ ॥ आद्यैर्यद्यपि गद्यपद्यरचनामाधुर्यधुर्याक्षर प्रक्षेपैरम्मतोपमं समुदितं धार्याभिरायरपि । तत्र श्रोटसमुत्थमोहमहिमध्वंसेन सञ्जायते तस्मादस्मि कृतौ कृतादतिरहः श्रौताजिकालकतिः॥३॥ इत्यादि। It ends thus : सहमेशसहमयोरन्तरे भागन-लग्नोदयः । भाज्यः खण्डगुणोर्लब्धं सहमानां दिनानि च ॥ ४ ॥ गोतम्युत्तरतौरचारुवसतिः श्रीपार्थमंतं परं तत्रत्यो गणकाग्रणीः पृथुयशाः श्रीज्ञानराजाभिधः । पुत्रस्तस्य महोदयो मतिभरोत्कर्षादका?दिमां सूर्यः सुज्ञविधिज्ञपण्डितमुदे श्रौताजिकालकृतिम् ॥ ५ ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy