SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 270 ) It ends with an account of the author's family and the date of the composition of the work: श्रीमन्माटपुरान्तिके भुवि परं ख्यातं पुरं वाटनं तत्रासोज्जमदग्निजो द्विजवरः सर्वानवद्याग्रणीः 1 जातस्तस्य सुतः क्षमा ( मी ) पतितो विद्यावतां धुर्यगो गोविन्दः स्वरशास्त्रकृत् मुनि ( उनि ) वरः शिष्यैश्च (ष्यौच्च) सर्वैः (र्व) स्तुतः ॥ तद्रूपाकृतिविद्यकाः समभवंस्तस्माच्चतुःसंमिताः पुत्रा वेदविदो विचक्षणधियस्तेषां चतुर्थोऽनुजः । श्रीकृष्णो खिलशास्त्रसागरमुनिः भूनाथसंघार्च्चितः तत्पुत्रो भुवि भैरवो विजयते काश्यां खपित्रा समः ॥ शाके पश्ञ्चनगाक्षभू १५७५(१) परिमिते मासे शुचौ + + + वारे देवगुरोरनेकविधिना ग्रन्थान् विलोक्यादिमान् । श्रीमदुभैरवदैववेदितनयो गङ्गाधरस्तद्गुण ग्रन्यं ताजिकरत्नसंज्ञममलं पूर्णं चकाराद्भुतम् ॥ 7097. 10381 ताजिकरत्नम् | Tajikaratna. By Gangādhara, son of Bhairava Daivajña. Colophon : इति Substance, country-made paper. 92 × 42 inches. Folia, 48. 10, 11 on a page. Extent in slokas, 1,000. Character, Nāgara Samvat 1712. Appearance, discoloured. Complete. Acharya Shri Kailassagarsuri Gyanmandir Post-colophon : ताजिकरत्नं संपूर्णम् ॥ श्रीसकलदेवजनुगतालङ्कारश्रौ भैरवदेव ज्ञसुतगङ्गाधरकृतं संवत् १७१२ चैत्र बदि १ ॥ For Private and Personal Use Only Lines, Date,
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy