SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Colophon : Beginning : It ends : www.kobatirth.org ( इति श्रीतर्कवाचस्पतिभट्टाचार्यविरचितो ज्योतिःसारः समाप्तः । Contents of the work: 259) श्रीगोविन्दपदाम्भोजं नत्वा ज्ञात्वा गुरोर्मतम् । ज्योतिःसार महं वच्ये यज्ञसंज्ञानहेतवे ॥ Colophon : राश्यादिनामकथनं तत्रक्षशकानि च । लग्नध्यानं तस्य मानं ग्रहभावबलं तथा ॥ चन्द्रादेश्च प्रतिकारम्टक्ष योगादिवर्णनम् । उद्दालकथनं गर्भाधानविधिं तथा ॥ सवनं च तथा पुंसः सौमन्तं जातकानि च । जातकोष्ठिं नामकञ्च निष्कुमणान्नचूडकम् ॥ कर्णवेधोपनयने विद्यारम्भं गृहं तथा । कृष्यारम्भं बौजवापं वर्षादिनिर्णयस्तथा ॥ यात्रां दुर्गोत्सवचैव माषधस्य च भक्षणम् । सर्वमेतत्तथान्यच्च यथायोग्यं विचार्य च ॥ संक्षेपात् कथयिष्यामि यथाशं विदुषां भवेत् । यत्र सर्वं विचार्यैव कार्यमित्यब्रवौद्बुधः ॥ अथ राश्यादिनामकथनम् ॥ इत्यादि । Post-colophon : सुभिक्षं क्षेममारोग्यं बहुशस्था च मेदिनी । बहुक्षीरास्तथा गावो वृक्षाः फलसमन्विताः ॥ Acharya Shri Kailassagarsuri Gyanmandir इति ज्योतिःसारे द्वितीयः परिच्छेदः । श्रीलक्ष्मणदेवशर्मणः स्वाक्षरं पुस्तकञ्च । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy