SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 257 ) A mere fragment, relating to Jyotiņa, as applied to Smsti. The leaves are not connected, excepting the two marked by a later hand, 23 and 24. Colophon : इति श्रीज्योतिषसारे शुक्लविरचिते संस्कारप्रकरणां समाप्त । Begins thus : Commentary: नत्वा गणेशं शिवमम्बिकां च रविं गुरोरंधारवीन्दयुग्मम् । श्रीबालकृष्णो द्रुतबोधकं तं ग्रन्याशु दृष्ट्वा विशदीकरोति ॥ १ ॥ Text: भासयन्तं जगद्भासा नत्वा भाखन्तमव्ययम् । क्रियते काशिनाथेन शीघ्रबोधाय संग्रहः ॥ रोहिण्युत्तररेवत्यो मूलं खातौ म्टगो मघा । अनुराधा च हस्तश्च विवाहे तारकाः शुभाः॥ 7084. 3245. ज्योतिषसारः। Jyotisasāra. By Suka. Substance, country-made paper. 8} x 5 inches. Folia, 17 to 22, 43 to 78 and one more leaf marked 60. Character, Nāgara. Appearance, more or less discoloured. The first batch of leaves 17 to 22 do not give the name of the work of which it is a fragment. The topics are: ___17A, इति पुंसवनम् ; 17B, इति क्षौरकर्म ; 18A, इत्युपनयनम्, इत्यग्रिहोत्रम् ; इति विवाहहोत्रम्, इत्यमिहोत्रम् ; इति विद्यारम्भः, इति भैषज्यम् ; 18B, इति कृपारम्भः; इत्यारामः, इति द्रव्यकर्म, इति हस्तिनां कर्म, इत्यश्वकर्म, इति गवां कर्म ; 19A, इति पञ्चकाकर्म; इति हलकर्म; 19B, इति बौजवपनम् ; इति प्रेतकर्म; इति सर्पविषम् ; 20A, इति रोगप्रश्नः, इति 17 For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy