SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 242 ) The authorities consulted : (1) रत्नमाला, (2) दैवज्ञचिन्तामणिः, (3) ज्योतिर्निबन्धः, (4) वराहसंहिता, (5) वादरायणेनोक्ताः, (6) वशिष्ठः, (7) ज्ञेयं दीपकायाम, (8) मुहूर्त्तचिन्तामणि, (9) ज्योतिषचिन्तामणिः, (10) दैवज्ञकण्ठाभरणम्, (II) वराहसंहितायां मिहराचार्यः, (12) पितामहे, (13) एतदाह रविः (35A), (14) अथ देशस्य शुभाशुभज्ञानपराशरादिकथनम् (?) (35B), (15) गर्गाचार्य, (16) कश्यप, (17) रद्धगर्गमत, (18) पराशरमत, (19) पञ्चरात्र, (20) मण्डलशान्तिदीपिका । 7068. 10576. ज्योतिषकौमुदी। Jyotisakaumudi. Substance, country-made paper. 1 x 5 inches. Folia, 11. Lines, 11 on a page. The 2nd leaf is missing. Character, Nāgara of the 18th century. Appearance, fresh. Incomplete. On divination by questions. Beginning : श्रीगणेशाय नमः । अथ प्रश्नप्रकरणं निरूप्यते । अथ प्रश्नविचारप्रयोजनमाह वराहः । दैवज्ञस्य हि दैवेन सदसत्फलवाञ्छया । अवशो गोचरं मर्त्यः सर्व समुपनीयते ॥ अश्रौषोच्च पुरा विष्णोर्ज्ञानार्थे समुपस्थितः । वचनं लोकनाथोऽपि ब्रह्मा प्रश्नादिनिर्णयम् ॥ आदिशब्देन खरशकुनादिकम् । तस्मान्यः कुसुमरत्नफलाग्रहस्तः प्रातः प्रणम्य रचये हरिदिङ्मुखस्थः । हेराङ्गशास्त्रकुशलान् हितकारिणच संहृत्य देवगणकान् सकृदेव पच्छेत् ॥ ३ ॥ 1бв For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy