SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 240 ) अभौयफलदो देवः सर्वज्ञः परमेश्वरः । आदधातु गणाध्यक्षः स्थिति मनसि नः सदा ॥ तिथ्यादिकालावयवखरूपां जगत्प्रसूत्यादिकहेतुभूताम् । कालत्रयज्ञानविधायिनों तां वन्देऽहमाद्यामिह शास्त्रवन्द्याम् ॥ नारदः। ब्रह्माचार्यवसिष्ठोऽत्रिर्मनुः पौलस्त्यरोमशौ। मरीचिरगिरा व्यासो नारदः शौनको गुः ॥ च्यवनो यवनो गर्गः कश्यपश्च पराशरः । अष्टादशैते गंभौरा ज्योतिशास्त्रप्रवर्तकाः ॥ वराहमिहिराचार्य श्रीपतिः सत्यभाकरौ। लल्लः सूरिब्रह्मगुप्तो वैद्यनाथश्च रेणुकः ॥ एषां शास्त्राणि संवीक्ष्य सारमादाय यत्नतः । तदुक्तवचनैः कुर्वे फलग्रन्थं मनोरमम् ॥ यथैवारोपयत्येकं श्रेयोर्थ सं + मंपथि । सवारामेषु शास्त्रेषु तथैनां विद्धि मत्कृतिम् । गर्गः । etc. etc. etc. 7066. 10456. ज्योतिर्विदाभरणटौका (सुखबोधिका)। Jyotirvidābharanatīkā. __By Bhavaratna. Substance, country-made paper. 12 x 5 inches. Folia, 71. Lines, 9 on a page. Oharacter, Nāgara of the 18th century. Appearance, discoloured. Copied from a defective MS., it begins with the comm. on st. 53 of ch. XV and goes to the end of the 22nd chapter. For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy