SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 237 ) It begins : ___ॐ नमो गणपतये। जगदीशं रविं नत्वा लोकानुग्रहकारकम् । ज्योतिःसागरसारोऽयं श्रीमद्भोजेन रच्यते ॥ रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः । एतेषां नामतो वाराः सप्तव कथिताः कमात् ॥ 1B, इति वारगुणकथणम् ; 2A, कालवेलाकथनम् ; 2A, इति दग्धदिनकथनम् ; 2B, इति मासदग्धदिनकथनम् ; 3A, इति नक्षत्रदेवताकथनम् ; 3B, इति नक्षत्राम्टतकथनम् ; इति विषयोगकथनम् ; 4A, इति यमघण्टयोगकथनम् ; 4B, अथ राशिनक्षत्रविभागः; 5A, अथ राश्यधिपतिकथनम् ; bB, इति चन्द्रस्य विशेषश्रुद्धिः ; 6A, अथ ताराशुद्धिः ; 7B, जन्ममासे क्षौरकर्मादिनिषेधः; 7B, इति ज्योतिःसागरसारे प्रथमोऽध्यायः। 8A, इति रविशुद्धिकथनम् ; 9A, इति ज्योतिःसागरसारे प्रकीर्णकनाम द्वितीयोऽध्यायः। 9A, अथ विवाहः; 9B, इति पुरुषविवाहनिषेधः; 10A, शुभजोटककथनम् ; 10B, इति गणशुद्धिकथनम् ; 12B, इति विवाहप्रकरणम् ; 13A, अथ घटीदानम् ; 13B, अथ पञ्चामतम् ; 13B, इति ज्योतिःसागरसारे टतोयो ऽध्यायः । 14A, अथ जात-संज्ञादि; 18A, अथ उपनयनम् ; 19A, अथ समावर्त्तनम् ; 19A, अथ तैलदानम् ; 20A, अथ नौकागठनम् ; 21A, इति इलप्रवाहः; अथ बौजवपनम् । अथ अम्बुवाचि ; अथ धान्यकर्त्तनम् ; 22B, इति ज्योतिःसागरसारे चतुर्थोऽध्यायः । 23B, यात्रायां विहिताविहितनक्षत्रकथनम् ; 24A, इति ललाटीयोगे यात्रानिषेधः। For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy