SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 228 ) Begins thus : श्रीगणेशाय नमः। श्रीलक्ष्मीव्यङ्कटेशाय नमः । विघ्नराजं प्रणम्यादौ शारदां शास्त्रदेवतां । दक्षिणामूर्तिमौशानं गर्गलल्लादिकान् मुनीन् ॥ १ ॥ नानाग्रन्थान् समालोक्य गणकानां प्रसिद्धये । करिष्ये बालबोधाय ज्योतिःसागरसंज्ञकम् ॥ २ ॥ सतिष्ठन्या सुकृतिषु कृतिरेथैव ग्टह्यते। सरित्वन्यासु गङ्गेव सम्यक् सर्वार्थदायिनी ॥ ३ ॥ Ends thus : आकाशे च भवेन्मत्यः पाताले मुखसम्पदा । एवं भासयते छिका कथ्यते अशुभाशुभं । Colophon : इति ज्योतिःसागरग्रन्थः समाप्ता ॥ शुभं भवतु । Post-colophon : श्री संवत् १८७६ चैत्रकृष्ण ४ चन्द्रवार॥ शुभं ॥ 7057. 914. ज्योतिःसंग्रहः। Jyotihsamgraha. An anonymous manual of astrology. For the manuscript see L. 1826. Begins thus : ॐ खस्ति श्रीगणेशाय नमः । वर्णो वश्यं तथा तारा योनिश्च ग्रहमैत्रकम् । गणकूट भकूटं च नाडौ चैते गणाधिकाः ॥१॥ विप्रा झपालिकर्का नृपविटशूद्रास्ततः परे । क्रमतः वर्णाधिक्यं बुद्ध्या अशुभप्रदमुच्यते मुनिभिः ॥ २ ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy