SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 221 ) The mangalācarana and the object of the work: खस्ति श्रीगणेशाय नमः। नत्वा गणेशं गिरिजा सुरेशं प्रश्नार्थमुद्यम्य ससारभूतम् । दुर्योधनो दैवविदां हिताय ज्ञानप्रदीपं तनुते समासात् ॥ भूतं तथा भविष्यश्च वर्त्तमानश्चराचरम् । वर्त्तमाने फलं सर्वं ज्ञातव्यं ज्ञानदीपकम् ॥ शाकुनं सुनेशकालं ग्रहास्तत्कालभावजाः । घडवर्गमैत्रोच्चनौचं क्षेत्र क्षेत्राधिपस्तथा । लग्नसंज्ञा तथाज्ञानं दृष्टिबलाबलं विदुः । भावरूपेशा दिग्वाच्यं प्रकृत्यं ग्रहवर्णयोः ॥ धातुमूलं तथा जौवं द्विपदाच चतुष्पदाः। बहुः पदा पदाहीनाः घट्यदाश्चेत्तथा पुनः । लाभालाभं सुखं दुःखं जीवितं मरणन्तथा ॥ रोगं दोषं वधं बन्धः बन्धानुमोक्षशिषु । राज्यं पदं राजयोगं दिनचर्यास्तु भोजनम् ॥ etc. etc. Colophons : 2A, इति श्रीदुर्योधनविरचितायां ज्ञानप्रदीपचिन्तामणिप्रश्ने प्रथमोऽध्यायः ; 3A, • ज्ञानप्रदोपचिन्तामणौ प्रश्नतन्त्र शाकुनखनदारद्वितीयोऽध्यायः; 3B, इति भावप्रकरणं टतीयोऽध्यायः ; 4A, इति श्रीज्ञानप्रदीपचिन्तामणिप्रश्नतन्त्र शत्रमित्रउदाससमप्रकरणम् चतुर्थोऽध्यायः ; 6A, इति दुर्योधनविरचितायां ज्ञानप्रदीपचिन्तामणिप्रश्नतन्त्रे बलाबलप्रकरणं पञ्चमोऽध्यायः; 7A, ० हादशभावप्रकरणं द्वारं घष्ठमोऽध्यायः; 8A, प्रकृतिग्रहवर्गानं नामदारं सप्तमोऽध्यायः; 9B, धात्वादिना लूकचिन्ता(?) मुशिप्रकरणं हारं व्यशमोऽध्यायः; 10B, जीवितप्रश्नद्वारं नवमोऽध्यायः; 12B, मृत्युयोगबन्धमोक्षनौकाप्रश्नहारं दशमोऽध्यायः; 14A, ० पदप्रकरणं राज्ययोगप्रकरणं हारं एकादशोऽध्यायः; 17B, गमागमं नदौलुट For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy