________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 214 )
It begins thus :
श्रीगणेशाय नमः। श्रीसरस्वत्यै नमः । अथ जातकालङ्कारस्य टौका लिख्यते ।
सानन्दमिति । गणेशकवि माहं इदं जातकं कुर्वे इति टतीयपूलोकेनान्वयः। किं कृत्वा सानन्दं यथा भवति तथा लम्बोदरं गणेशं सिद्धिग्रहं प्रणिपत्य भारतौं सरखतौं तथा सूर्यादिनवग्रहमण्डलं समूहं निजगुरुं भक्त्या प्रणामं कृत्वा आत्महृदयकमले स्थितं येषां चरणकमलं स्मरतः अनेकविधाः अणिमादायः सिद्धिं यान्ति पुनः प्रत्यहा विघ्ना विनोन्तरायः प्रत्यूह इत्यमरः तेषां शैलब्रजाः पर्वतद्वन्दा ब्रजो गोठाध्ववन्देष्वित्यमरः पर्वतरन्दोपमाः लघु शीघ्रं
लघु क्षिप्रमरं द्रुतमिति विलयं नाशं याति । १ ॥ Und:
हृद्यैरिति श्रीगणेशेन कविना मया अस्मिन् जातके वंशाध्यायः कृतः कीदृशो हृदय हारिभिः पद्यैर्गुम्फिते रचिते सूरिणां पण्डितानां तोषकारके सालङ्काराख्ये पुनः मञ्जुले मनोहरे कीदृशो
ऽध्यायः वेदसंख्यैः ४ वय श्रेछैः प्रणौतः कृतः । Colophon :
इति श्रीजातकालङ्कारे टीकायां वंशाध्यायः समाप्तोऽयं ग्रन्थः ।
शुभमस्तु । श्रीरस्तु संवत् १८८३ शाके १७४८ पौषकृष्णा समायां तिथौ गुरुवासरे लिखितं रामदिहलमिश्रेण ।
7046. 1833. जातकालंकृतिटीका (श्रीनाम्नौ)।
Jātakālamkrtițīkā. For MS, and the work see L. 2446.
Text : जातकालंकारः by Ganesakavi, son of Gopāla, who wrote it in accordance with Sukajātaka.
For Private and Personal Use Only