SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 212 ) 7042. 388A. जातकालङ्कारः । Acharya Shri Kailassagarsuri Gyanmandir Jatakālankāra. By Ganesa Daivajña. Substance, country-made paper. 12 x 4 inches. Folia, 8. 11-13 on a page. Extent in Ślokas, 400. Character, Bengali. Appearance, fresh. Verse. Generally correct. Complete. Rajendralāla has noticed this work in L. 2443 and a commentary in 2446. Along with this there is another MS. in 4 leaves. It is a commentary according to Parāśari Hora, on 40 slokas, beginning with बुधैर्भावादयः इत्यादि । बुधैर्भावादयः सर्वे ज्ञेयाः सामान्यशास्त्रतः । एतत् शास्त्रानुसारेण संज्ञाभूतो विशिष्यते ॥ १ ॥ पश्यन्ति सप्तमान् सर्वे शनिजीवकुजाः पुनः । विशेषतश्च त्रिदशत्रिकोणचतुरष्टगान् ॥ २ ॥ सर्वे त्रिकोणनेतारो ग्रहाः शुभफलप्रदाः । पतयस्त्रिः षडायानां यदि पापफलप्रदाः ॥ ३ ॥ न दिशन्ति शुभं नृणां सौम्याः केन्द्राधिपा यदि । क्रूराश्चेभू शुभं ह्येते प्रबला उत्तरोत्तराः ॥ इत्यादि Lines, Date, (?). The commentary begins with Sayaṇācārya's wellknown mangalācarana वागीशाद्याः etc., which is followed by the following : सिद्धान्तमौपनिषदं शुद्धान्तं परमेष्ठिनम् । शोभाधरं महः किञ्चिद्दौणाधरमुपास्महे ॥ इनशशिकुजरात जीवमन्देन्दुकेतु भ्टगुज इति नवानां कृत्तिकादिक्रमणे | रमदगिरिष्टत्य भूपविंशोनसप्त दशगिरिनखसङ्ख्याः स्युर्दशा मानवानां ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy