SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दिवाकराराधनलब्धबुद्धिदिवाकराख्यो नरसिंहसूनः । ( 202 ) रम्यं निजोक्तेर्गणितस्य तत्त्व + चिन्तामणिं स रचयांबभूव ॥ यन्मयात्र समकारि कुत्रचित् एकदेशिम तखण्डनं वरम् । + + + लोकन प्रभववैभवं किल ॥ २ ॥ + स्यात्पक्षः स तिथियुतैः शशिगुणै ३१ रेषां हतो + शाकः सर्वयुतिर्यदान्नृपशतौ रामैर्विहीना १५८ ( c?)७ तदा ॥ ३ ॥ सिद्धान्तसिद्धान्तविदग्रगण्यो दिवाकरो ग्रन्थमिमं लिलेख । यः शाक + + + द्विजेन्द्रो मन्यामहे बौजविदां वरं तम् ॥ ४ ॥ व्यक्रांता ननु वटुना जागत्रयीयं + + ना खलु विदुषां जनेन शक्तिः ॥ ५ ॥ Then comes the colophon: Post-colophon : Acharya Shri Kailassagarsuri Gyanmandir इति श्रीदिवाकरविरचितो गणिततत्त्वचिन्तामणिः समाप्तः । रसाभ्भ्रनगचन्द्रे च शाककाल प्रवर्त्तते । + + + ट नक्षत्रे गुरुवारे तिथौ कुहः ॥ स्यानुपूयां + + विप्रगणको कोविदो भवेत् । तद्दिने लिखितं शास्त्रं दिवाकर्थ्या उदाहृतिः ॥ देवदेव जगन्नाथ etc. etc. etc. According to Eggeling it was composed in 1584 A.D. For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy