SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 191 ) Date: संवत् १८१५ तिथौ १४ रविवासरे लिखितं मुकुन्दरामेण । The text begins thus ॐ क्वणत्किकिन्नौजालकोलाहलाचं लसत् पीतवासो वसानं चलन्तम् । यशोदांगने योगिनामप्यगम्यं भणेहं मुकुन्दं घनश्यामवर्णम् ॥ १ ॥ चतुलक्षज्योतिर्महाम्भोधिमुच्चैः प्रमथ्यैव विद्वदणानन्दहेतोः । परं युक्तिरम्यं तु मंक्षिप्तशब्द भुजङ्गप्रयातैः प्रबन्धं करोमि ॥२॥ नचेत् खेचराः स्थापिताः किं भचक्रे नचेत् स्पष्टता स्थापिताः कि ग्रहेन्द्रः । अभावादितः स्पष्टता कोऽत्र हेतुः फलैरेव सर्व वे तानि तस्मात् ॥ ३ ॥ 7018. 7521. चमत्कारचिन्तामणिः । Camatkāracintamani. (Strījātaka.) By Rāmāși. Substance, country-made paper. 91x4t inches. Folia, 25 of which foll. 8-12 are missing. Lines, 13 on a page. Extent in slokas, 700. Character, Jaina Nagara. Date, Samvat 1821. Appearance, fresh. On the casting of a female nativity. Beginning : श्रीगणेशाय नमः। श्रीजातकपद्धतिर्लिख्यते । मुशोला धर्मकर्माच्या चित्रिणौ च पतिव्रता । पुत्रसन्तानजनका स्त्रीणां जन्मोत्तरायो । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy