SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : www.kobatirth.org See L. 487. 185 ) इथं देवं नमस्कृत्य गोपालं कुलदैवतम् । श्रीप्रजापतिदासेन क्रियते ग्रन्थसंग्रहः ॥ नवग्रहान्नमस्कृत्य देवौञ्चैव सरखतीम् । प्रणिपत्य गुरुं किञ्चिज्ज्योतिर्ग्रन्थे वदाम्यहम् ॥ सद्दैद्यकुलजातेन परिहारः कृतो मया । ज्योतिर्वित्सु च सर्वेषु ब्राह्मणेषु विशेषतः ॥ वराहकृतसूत्रेण यत्किञ्चित् क्रियते मया । ज्योतिर्विदः प्रपश्यन्तु ग्रहाणां सुविचारकाः ॥ पञ्चखराभिधानञ्च ग्रन्थं निदानसंज्ञकः । किञ्चिदुद्दिश्य गन्धञ्च खल्पं वच्यामि शाश्वतम् ॥ ज्योतिर्विद्भिः पुरा सर्वैः कृतं निर्णयविस्तरम् । तन्वादिव्ययपर्यन्तं राशिचक्रे व्यवस्थितम् ॥ 7010. 5192. पञ्चस्व राख्यग्रन्थसंग्रहः । Pañcasvarakhyagranthasamgraha. By Prajapatidāsa. Acharya Shri Kailassagarsuri Gyanmandir Substance, country-made yellow paper. 14 x 32 inches. Folia, 23. Lines, 5 on a page. Character, Bengali. Appearance, fresh. Colophons : 5B, इति पञ्चखरानिर्णये शिशुरिष्टिनाम प्रथमोऽध्यायः ; 6A, इति मारिटि featuोऽध्यायः; 7A, इति पञ्चखरायां तृतीयोऽध्यायः ; 9A, • चतुर्थोऽध्यायः ; 11A, ०दुःखादिज्ञानं पञ्चमोऽध्यायः; 12A, • छेदको नाम ० षष्ठोऽध्यायः; 19A, इति पञ्चखरानिर्णये म्टत्युज्ञानं सप्तमोऽध्यायः । There are three more leaves containing figures, notes and quotations. For the work see L. 487. Post-colophon Statement : शकाब्दाः १५६४।१०।१३/२० । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy