SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 168 ) II. शिवमुद्राभिधाने उद्देशसंग्रहे। Kalacakrajataka (Sivamudrābhidhānu.) By Dāmodara. 10B, अथ कालचक्रजातकम् । कालचक्र प्रवक्ष्यामि संक्षेपात् टणु सुव्रत । शुभाशुभं मनुष्याणां ज्ञायतेऽस्मात्रिकालजम् ॥१॥ दशा अंतर्दशाश्चापि यंतरंतर्दशास्तथा । सूक्ष्मा दशा प्राणदशा पञ्चधात्र विभाषते ॥ २ अथ दशा यथा--- यस्मिन्नवांशके चन्द्रः स्थितस्तस्मानवांशकात् । नवानामेव राशीनां अन्ते म्रत्यभविष्यति ॥ ३ ॥ राशिक्रमाद्राशिपानां भवति क्रमतो दशाः । शतञ्च पञ्चाशौतिश्चाशीतिश्च घडशौतिकम् ॥ ४ ॥ मेषादीनां क्रमेणैव तदाद्यमानं पुनः पुनः । मेषादिसप्तमांशे तु यत्र चन्द्रो वरः स्थितः ॥ ५ ॥ सोऽस्तु देहसंज्ञः स्यान्नवमे जीव उच्यते । अल्पादिपञ्चमांशेषु पञ्च चन्द्रो व्यवस्थितः ॥ ६ ॥ सजीवोऽस्मात्तु नवमो राशिः स्यादेहसंज्ञकः । भूतकविंशादिरयो नवाशा घोडशाब्धयः ॥ ७॥ सूर्यादीनां क्रमादाहू राशौनां खामिनो वशात् । अंशावसाने जातस्य नायुर्दा योऽस्ति कस्यचित् ॥ ८॥ 12B, इति दामोदरकृतावोदेशसंग्रहे(?) शिवमुद्राभिधाने कालचक्रजातकं दशाध्यायः । The subsequent leaves contain diagrams-13A, अथ सव्यचक्रोद्धारो लिख्यते ; 13B, सत्यवाक्यानि ; 14A, अथ अपसव्यवाक्यानि । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy