SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Substance, country-made paper. 13 x 5 inches. pātha form. Character, Nāgara of the 18th century. Complete. It ends : ( 162 ) 6987. 2857. उडुदायप्रदीपः । Ududāyapradipa. With its commentary स्नेहकूपिका । By Bālakrsna, son of Jyotihsvarūpa. For the text see our number 2027. The commentary begins: IIB Acharya Shri Kailassagarsuri Gyanmandir Colophon : बन्द्यान् नत्वा तदर्थं च ज्ञात्वेयं स्नेहकूपिका । उडुदायप्रदीपस्य मुख्याख्या नृत्यते मया ॥ १ ॥ नातिगा प्रसिद्धा च सुगमा कठिनापि च । विस्तृताल्पापि सर्वोपयज्ञार्थं स्नेहकूपिका ॥ २ ॥ व्यपठन् प्रपठन्त्येनं पठिष्यन्ति बुधाच तैः : । ज्ञातं वा ज्ञायते ज्ञेयं किं विना स्नेहकूपिका । इत्यादि । Folia, 8. In Tri. Appearance, fresh. इत्थं पाराशरौहोरा जोडुदाय प्रदीपकः । व्याख्यातो हि समासेन गम्भौरार्थो यथामति ॥ श्रौलीलारमणो मया विरचितः पृच्छागते केरले स्कन्धे सताये तु रचिताः सिद्धान्तराजादिकाः । होराख्ये मुनिसूत्रसारफलराट् पाराशरी टिप्पनी मुख्यच्छन्दसि वृत्तसार इति चालोक्याः सुधीरैरिमे ॥ अज्ञता भ्रमता वा मे क्वचिद् यद्युपलभ्यते । सुधरैः -: सा व संशोध्या संशोध्या स्नेहकूपिका || इति श्रीज्योतिः खरूपात्मज बालकृष्ण विरचिता स्नेहकूपिकाख्या उडुदायप्रदीपव्याख्या समाप्ता । The text is the same as in our MS. No. 7290. For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy