SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : www.kobatirth.org ( 153 ) गिरिसुतातनयं जगदिष्टदं विधिरोशनुतं प्रणिपत्य तम् । सकललोकहितेऽब्दविवेचने पितृकृते विवृणोमि दशाक्रमम् ॥ तत्र दशाशब्देन शुभाशुभ अथ दशाध्यायो व्याख्यायते । फलपाककाल उच्यते । Colophon : 6978. 7893. अष्टवर्गफलाध्यायः । Agtavargaphalādhyāya. (Candesvara's Jātaka.) Substance, country-made paper. 12x5 inches. on a page. Extent in slokas, 390. Character, Nagara. Appearance, fresh. Complete. Post-colophon : इति चण्डेश्वरजा के दिनफलाध्यायः । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Folia, 13. Lines, 10 Date, Samvat 1882. संवत् १८८२ फाल्गु० सुभ्टगुवार लि० नन्दराम उपाध्याय । सप्तभिर्गुणयित्वा तु सप्तविंशतिभिर्हरेत् । यल्लब्धं तद्भवेन्मासो देवशालः प्रभासते ॥ रविभिर्भाजयित्वा तु सप्तविंशतिभिर्हरेत् । यल्लब्धं तद्भवेत् वर्षं देवशालः प्रभासते ॥ त्रिंशता गुणितान् मासशेषाल्लब्धं दिनं भवेत् । शेषं षष्टिगुणं कृत्वा लब्धं स्यापटिकादिकम् ॥ अथोदाहरणं यथा शुद्धैपिण्डः २३ व्यर्काक्रान्तकुम्भराशिं तस्मान्नवमः तुलामनेन ७ गुणः १६१ तुलाफलं २ श्रु ३२२ सप्तविंशत्या हृते शेषं २५ पूर्वभाद्रपदा नक्षत्रं तेषु ते शनौ पितुः क्लेशः । The leaves are marked on the left-hand upper margin with the letters व्यष्ट • वर्ग • or च्प्र० व० ।
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy