SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 148 ) 6973. 7830. नारदसंहिता। Naradasamhita. Substance, country-made paper. 104 x 5 inches. Folia, 14. Lines, 10 on a page. Character, Nāgara of the 18th century. Appearance, fresh, Incomplete at the end. Begins thus : श्रीगणेशाय नमः। अणोरणुतरः साक्षादीश्वरो महतो महान् । आत्मा गुहायां निहितो जन्तोर्जयत्यतीन्द्रियः ॥ १ ॥ ब्रह्माचार्यो वसिष्ठोत्रि मनुः पौलस्त्यरोमशौ। मरीचिरंगिरा व्यासो नारदः शौनको भ्टगुः ॥ २ ॥ च्यवनो यवनो गर्गः कश्यपश्च पराशरः। अष्टादशैते गम्भौरा ज्योति शास्त्रप्रवर्तकाः ॥ ३ ॥ सिद्धान्तसंहिताहोरा रूपं स्कन्धत्रयात्मकम् । वेदस्य निर्मलं चक्षुर्योतिःशास्त्रमनुत्तम् ॥ ४ ॥ अस्य शास्त्रस्य सम्बन्धो वेदाङ्गमिति कीर्तितः । अभिधेयं च जगतः शुभाशुभनिरूपणम् ॥ ५॥ यज्ञायनसंक्रान्तिाराषोडशकर्मणाम् । प्रयोजनं च विज्ञेयं तत्तत्कालविनिर्णयम् ॥ ६ ॥ विनैतदखिलं श्रौतस्मातकर्म न सिध्यति । तस्माज्जगड़ितायेदं ब्रह्मणा निर्मितं पुरा ॥ ७ ॥ तविलोक्याथ तत्सूनुर्नारदो मुनिसत्तमः । उक्ला स्कन्धयं पूर्व संहितास्वन्धमुत्तमम् ॥ ८॥ वक्ष्ये शुभाशुभफलं ज्ञप्तये सर्वदेहिणां । होराकन्धस्य शास्त्रस्य व्यवहारप्रसिद्धये ॥ ६ ॥ संज्ञा उक्ताश्च ताः सर्वास् सम्यक् ज्ञात्वा पृथक् पृथक् । शास्त्रोपनयनाध्यायो ग्रहचारोऽन्दलक्षणम् ॥ १० ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy