SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 140 ) 6970. 7849. लोमशसंहिता। Lomasasumhita. Substance, country-made paper. 11x43 inches. Folia, 6. Lines.7 on a page. Character, Nāgara. Date, Samvat 1923. Appearance, fresh. Lomasasamhitā is a large and a very rare work on astrology, of which the present MS. contains only the 41st chapter of the 13th section. Colophon : इति श्रीलोमशसंहितायां त्रयोदशोत्याने लोमशसुजम्माविप्र संवादे अदृष्ठाश्रुतवस्तुनिर्णयो नामैक चत्वारिंशोऽध्यायः ॥ ११ ॥ Post-colophon : संवत् १८२३ वैशाखशुक्ने ११ बुधे लि• कृपालदत्त द्विवेदि । Beginning : श्रीगणेशाय नमः। विप्रोवाच । यच्च भूमिस्थितं द्रव्यं शल्यं तोयं च दैवतम् । कथं ज्ञानं भवेत्तस्य केनोपायेन लभ्यते ॥ १ ॥ श्रुतं नास्ति च यद्वित्तं दृठं नास्ति च यद्दस । तत् कथं लभ्यते खामिन् वद मे मुनिसत्तम ॥ २ ॥ मुनिरुवाच । साधु एवं महाभाग लोकानां भाग्यवर्द्धनम् । एतेषां लक्षणं वक्ष्ये येन ज्ञानं भवेनगाम् ॥ श्रवणां गौतनादस्य वाद्यस्य श्रवणं तथा । प्रकाश्यं दृश्यते यत्र निशौथे निश्चितं निधिः ॥ ४ ॥ सर्पाणां दर्शनं चैव जायते यत्र नित्यशः । नकुलानां च सदनं सरटानां तथैव च ॥ ५ ॥ दर्शनं खञ्जरौटानां प्रभाते यदि जायते । उदजमुखानां सायाहे तत्र वै निश्चितं निधिः ॥ ६ ॥ See Ulwar 1955, Extr. 570. For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy