SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 129 ) ज्योतिःशास्त्रं समग्रं प्रथमपुरुषतः वर्णगर्भादिदित्वा पूर्व ब्रह्मा तथोपर्यखिलमुनिगणप्रार्थनाद्यञ्चकार । तच्चेदं सुप्रसन्नं म्मदुपदनिकरैर्गुह्यमध्यात्मरूपं शश्वविश्वप्रकाशं ग्रहचरितविदां निम्मलं ज्ञानचक्षः॥ स्कन्धद्वयं वृत्तविचित्रमर्थ गम्भौरमादावधुना यदुक्तं । तत्संहिताकन्धमिदं टतौयं वक्ष्ये जगन्मोहननामधेयम् ॥ क्रतुक्रियार्थं स्मृतयः प्रत्ताः कालाश्रयास्ते क्रतवोऽतियुक्ताः । शास्त्रादमुभात्किल काल बोधो वेदाङ्गतामुष्य ततः प्रसिद्धा ॥ छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पसूत्र ज्योतिषं चक्षषौ च । शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं वेदस्याङ्गान्याहुरेतानि घट् च ॥ वेदस्य चक्षुः किल शास्त्रमेतत् | মাননাক্স ননী সানা। अङ्गैर्युतोऽन्यः परिपूर्णमूर्ति __ श्चक्षविहीनः पुरुषो न किञ्चित् ॥ अध्येतव्यं ब्राह्मणैरिव तस्मा ज्जोतिःशास्त्रं पुण्यमेतद्रहस्यम् । एतबद्ध्वा सम्यगाप्नोति यस्मा दर्थं धर्म मोक्षमग्नं यशश्च ॥ श्रुतिस्मृतिज्ञः पदुरर्थशास्त्रे शब्दे पटौयः कुशलः कलासु । . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy