SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 119) भाव्यर्थविज्ञानवशान्महीयसां काशीनिवासादिविधौ प्रवृत्तये । श्रीमन्मलैवर्म्मन्नृपः कृपाम्बुधिः करोत्यलं जैमिनिसूत्रकाशिकाम् ॥ व्यथ प्राक्तनकमै परिहास्यमाणः फलज्ञाने सति तन्निराकरणशान्तिका शौवासादिकम्मकरणेन जगतामेव उद्धारं चिकीर्षुः परमकारुणिको जैमिनिमुनिः सम्यक् श्रवणाद्यभावेऽरण्यरुदितत्वापत्तिभिया शिष्याणां विषयान्तर मनोविच्छेदरूपा थानसिद्धये (?) पठिटश्रोतॄणां प्रसङ्गतो मङ्गलसिद्धये सकलशास्त्रकर्त्तृशिरोमणि भगवत्सत्सदाशिवप्रतिपादको पदनिबन्धपूर्वकं (?) नृणां शुभाशुभविज्ञापक ग्रन्थ विशेषमनुष्ठातुमारभते । उपदेशं व्याख्यास्यामः The colophon in 75B : यस्यासन्न The colophon of the first chapter, leaf 34B : यस्यासौन्नृपतिः पिता भुवि घनश्यामाभिधः पार्व्वती माता ताकुमपर्व्वतो जनपदः सेव्यश्च सीतापतिः । तद्भूपालककल्पकल्पकमलैरस्मात्समभ्युद्गता पूर्व्वाध्यायगबाज्हुपादविषया पूर्त्तिं गता काशिका | Acharya Shri Kailassagarsuri Gyanmandir बाहुध्यायगपूर्व्वपादविषया पूर्त्तिं गता काशिका The third colophon in 87B: यस्यासीत् etc. बाज्डध्यायगवद्विपादविषया पूर्त्तिं गता का शिका not mentioned in Aufrecht. For Private and Personal Use Only :::
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy