SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 116 ) 13A, इति खवायणे राशिगोचरं रोमकाचा>ण कथितं पुनरेव प्रवक्ष्यामि पूटण पुत्र प्रयत्नतः । वदति रोमकाचार्यो रहयुद्धफलं तदा ॥ 17A, इति मण्डलगतोत्पातपाकफलं-- अथान्यत् संप्रवक्ष्यामि वृद्धगायेण भाषितम् । वदति श्रौरोमकाचार्यो धूम्रपुत्र प्रतिप्रियम् ॥ धूम श्रूयतां । देवास्तु दिविजैः साई स्पर्द्धमानेतिमानिनः । परस्परं महद् युद्धं चक्रुः सर्वे सुरासुराः ॥ ततो दैत्यगतेः क्रुद्धैर्देवाः सर्वे विनिर्जिताः । पुरन्दराभिधेकार्थं रहस्पतिरकल्पयत् ॥ वराहमिहिरेणोक्तं संहितायां सुविस्तरम् । प्रजानां नृपतेः सौख्यं महोत्पातस्य शान्तिदम् । अथानन्तरं प्रवक्ष्यामि फूटणु धूम्र प्रयत्नतः ॥ As regards horoscopy, we are referred to Bhadrabāhu and Janmapratāpanidhi, compiled by one of the pupils of Romakācārya in fol. 19A. 20A, वदति औरोमकाचार्यो पृच्छकज्ञानकेवलम् । 21A, इति श्रीखवायणे जयपराजयएच्छा । 22A, इति श्रीखवायणे जकट् एच्छा । 23B, इति श्रीखवायणे आगमनएच्छा । 24B, इति श्रीखवायो म्टत्य योगटच्छा । 25A, इति रोगएच्छा । 26A, इति खवायणे नावप्रकरणं । 26B, इति खवायणे लाभएच्छा । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy