SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Post-colophon : www.kobatirth.org ( 109 ) Acharya Shri Kailassagarsuri Gyanmandir संवत् १८४६ वैशाख शुदि १० शुक्रे लिखितं Then we have the following added by a later scribbling hand : पं रामेश्वरेण स्वकार्थं पौत्रप्रपौत्रार्थं च । श्रीरस्तु शुभं भू | This portion is marked throughout पा. सा. उ. 6949. 7924. An unnamed pamphlet by an unknown author. Substance, country-made paper. 8 x 4 inches. Folia, 6 (but really 5). Character, modern Nāgara. A complete pamphlet. श्रीगणेशाय नमः । व्यथ पूर्व श्रीसूर्य्यप्रोक्तो जोतिरागम एकविध एवासौत् स चानन्तरलेखकाध्यापक [ अ ] ध्येटदोषैरनेकधा जात इति प्रतौयते खमागमस्यानेकविधत्वे बुद्धिमद्भिः पूर्व्वाचार्यैर्यो य (') ब्यागम उपपत्तिमानुपलब्धः स खीकृतः यो यश्वोपपत्त्या ग्रहीतुं दुःशक [s]: स खखबुड्या तत्तत्कालोपलब्ध्यनुसारेणाङ्गीकृतः यतएवात्र गणितस्कन्धे उपपत्तिमाने वागमः प्रमाणमिति । यस्मिन् पक्षे यत्र काले दृग्गणितैक्यम् दृश्यते तेन पक्षेण कुर्य्यात् तिथ्यादिनिर्णयम् । इति चेत्यादि शास्त्रं युक्तियुक्तमेव ख [स] मये गणितस्कन्धो महामतिमद्भिरुपलब्ध्यनुसारं मुहर्मुहञ्चालितः खिलत्वं न यास्यतीति स्पष्टम् । व्अथेदानीमत्र ज्योतिष्करणग्रन्थयोक्तं ग्रहास्तोदययोगग्रहणादिकं न व [द्म ?] टत इति सर्व्वजनप्रसिद्धम् । etc. It is a small pamphlet which recommends a correction of astronomical constants as found in the Suryasiddhanta and other scientific Hindu Siddhantas. For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy