SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra It ends : www.kobatirth.org ( 105 ) दिनोदयं यावदहर्गणो वाराद्योऽयं ४ । ४५ अब्दादौ दिनाद्यं ० | १५ अब्दपोत्रे रविरविरपघटिकाः षष्टिशुद्धा अहर्गणो नियमेनावयवोऽस्ति । प्रब्दपघटिकां १५ ते सौरवर्षातस्ततोऽहर्गणादाद्यन्तं यावद्रविवार एव | प्रोक्तक्रमेणैते इराङ्का यत्रोदाहरणे २ । ३ । ४ । ५ । ६ । ७ । C121 चैते २ । ३ । ४ । दूरीकृता अग्रिमेषु निःशेषभजनात् शेषाङ्काः ५ । ६ । ७ । ८ । व्यचार्णा ६ । । द्यपवर्त्तनसम्भवात् तयोर्दृढ़त्वाद्यथानुपपत्त्या' अपईमपवर्त्तितः ५ । ३ । ७ । ८ ।। अत्रायमपि तत्युक्तः । अग्रिमे निःशेषभजनात् । शेषाः ५। ७ । एते दटा इति तद्वातः २५२० अत्यल्पोऽयं सर्व्वनिःशेषभजनाई उपपन्न इति स्पष्टम् । श्री । स्वोक्ततत्त्वविवेकस्य मयेयं शेषवासना । कथिता तद्विदां प्रौत्यै सुबोधोत्कृष्टजौविनाम् ॥ श्री ॥ श्री ॥ The authorities consulted : . Acharya Shri Kailassagarsuri Gyanmandir Colophon : 6A, भास्कर ; 13A, व्याकर and Sarvabhauma; 21A, देवर्षि; 26B, सिद्धान्तशिरोमणि. इति श्री सकलगयगक सार्व्वभौम श्रीमन्नृसिंहात्मज कमलाकरविरचिता शेषवासना सम्पूर्णा । संवत् १८८२ । Topics : 1B, अथातो मध्यमाधिकारे वासनोच्यते ; 2B, व्यथ वास्तवावास्तवास्वंतरोदंतरप्रसङ्गे तिथ्यादिष्वनुपत्तिवासना; 6B, ज्योत्पत्तौ वासना व्यथ स्पष्टाधिकारे वासना ; 7B, व्यथ विप्रश्रगणिताधिकारे वासना ; 12A, गर्भदृक्तूत्रसृष्टदृक्सूत्रयोर्योजितात्मकयोर्वासना ; 12B, व्यथ खोदयक्षितिजासूर्य्यस्य नतोन्नतकाल For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy