SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 102 ) 6945. 4595. रविसिद्धान्तमञ्जरौ or simply सिद्धान्तमञ्जरी। Ravisiddhāntamañjarī or Siddhāntamañjarī. By Muthurānātha Vidyalamkāra. Substance, country-made paper. 15x 44 inches. Folia, 12. Lines, 5 on a page. Extent in Slokas, 250. Character, Bengali of the early nine. teenth century. Appearance, old. Complete. An elementary treatise on astronomy in metre. It begins thus : ॐ नमो गणेशाय । प्रणिपत्य जगदिलोचनं रविसिद्धान्तमनोज्ञमञ्जरीम् । अबहुक्षसुखावबुद्धये मथुरानाथकृतिर्विनिम्ममे ॥ इयः शकाब्दः क्षितिरामबाणरूपैर्विशुद्धः कथितोऽदपिण्डः । वारादिवृत्तं विधुवस्य रामो नवक्षिती पक्षशरो युगामी ॥ ३ । १६ । ५२ । ३४। गम्यं महीबाणविधू कुरामौ महीगुणौ वारिधिलोचने च ! - १ । १५ । ३१ । २४ । रविध्रुवं स्यात् प्रतिवर्धमौशौ नगेक्षणे रूपशरौ गजानौ ॥ ११ । २७ । ५१ । ३८॥ It ends thus : सिद्धान्तकल्पधरणौरहमञ्जरीयं कर्णे कृता कृतधियां मुदमातनोतु । यत्र स्फुटा दिनमणीन्दुमुखाः प्रकाम मुबोधयन्ति मुन यस्तमसा विमुग्धान् ॥ Last Colophon : इति श्रीमथुरानाथविद्यालङ्कारनिर्मिता। सिद्धान्तमञ्जरी पूर्ण शत्रु++भूम संपदि ॥ (?) For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy