SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org ( 633 ) Beginning : प्रणम्यादौ महादेवं हिमाद्रितनयापतिम् । शैवचिन्तामणिग्रन्थो वक्ष्यते मुक्तये नृणाम् ॥ देवं नत्वा करिवरमुखं सर्वविघ्नापहारम् सर्वेशानं त्रिनयनमथो चन्द्रखण्डाकिन्तञ्च । वक्ष्ये शैवागमजलनिधितावमौशानतो वः । प्रादुर्भावं जिनकुलहं शैवचिन्तामणिञ्च ॥ Colophons of the different sections : 2IA, इति श्रीशैवचिन्तामणौ शैवगङ्गादिरुद्राक्षधारणान्तकथनो नाम प्रथमः पटलः ; 29A, शिवसन्ध्यादिमाटकान्तकथनं नाम द्वितीयः पटलः ; 36A, श्रीकण्ठादिपञ्चाक्षरोद्धारणान्तकथनो नाम टतीयः पटलः ; 45B, अन्तर्यागादिमुद्रान्तकथनो नाम चतुर्थः पटलः ; bIB, ध्यानासनोपचाराद्युपवासनान्तकथनो नाम पञ्चमः पटलः ; 58B, परमन्यासादि-एकामवनपौठवर्णनो नाम षष्ठः पटलः ; 69A, काशौहिमवर्णनादि-विनियोगाग्निसंस्कारान्तकथनो नाम सप्तमः पटलः ; 77B, दर्शनादिशिवरात्रिव्रतकथनो नाम अयमः पटलः । Fol. 78-83 contain a section describing the procedure of the worship of Śiva. This section begins: अथ त्र्यम्बकपूजाविधिलिख्यते। अथ पूज्यतया केचिदादौ द्वारपालपूजां कुर्वन्ति। तद्यथाव्याचम्य विधिना तत्र सामान्या विधाय च । द्वारमस्त्राम्बुभिः प्रोक्ष्य द्वारपालान् प्रपूजयेत् ॥ 6471. 11204B. शिवपञ्चाक्षरौपद्धतिः । Siraparicālesaripaddhati. Substance, country-made paper. 104 X 4} inches. Folia, 13. Lines, 11. Extent in slokas, 340. Character, Nāgara. Appearance, old. Complete. For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy