SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 628 ) भारद्वाजकुलाम्भोधौ शौतरश्मिरिवापरः । वसुधातलविख्यातो जातो नाम्ना दिवाकरः ॥ तत्सुतो रामभट्टोऽभूच्चन्द्राच्चन्द्र इवापरः । उपदेपोन शिष्याणामज्ञानध्वंसकारकः ॥ रहस्पतिसमः शास्त्रे रामाराधनतत्परः । हरिणा सदृशो वीर्ये क्षमया पृथिवीसमः । तत्सुतः परया भक्त्या बालम्भट्टः समासतः ॥ करोति साधकप्रौत्यै वटुकार्चनसंग्रहम् ॥ इह खलु त्रिविधतापसन्तप्तान् दुरितसङ्घविहन्यमानाभीप्सितार्थान् पुरुषार्थमलभमानान् अनायासेन पुरुषार्थं कामयमानान् जनानुद्दिधौर्घः परमकारुणिकः शिवः आपदुद्धारकं मन्त्रं प्रच्छन्त्यै पार्वत्यै । आपदुद्धारणादस्मादापदुद्धरणक्षमः। तन्त्रेषु नास्ति मन्त्रोऽन्य इत्याहुस्तन्त्रवेदिनः ॥ इत्यक्त्या । एवं आपदुद्धारणा ज्ञस्तु संसाराब्धिं न संविशेत् । इत्युक्त्या एवमभौटफलसंसिद्ध्यै कीर्त्तितः सुरपादपः । . इत्युक्त्या च सकलजनापविनाशनसुखोपायं सकलजनमोक्षमुख्योपायमभौटफलसिद्धिसुरपादपं समस्तपुरुषार्थसाधनञ्च श्रीमद्दटुकमन्त्रमुक्तवान् । तज्ज्ञानञ्च तत्तदुद्धाराधौनमिति तन्मन्त्रोद्धार यादौ प्रदर्यते । Colophons of different chapters : 34A, इति श्रीमदनबद्यविद्याविद्योतमानभारद्वाजोपनामक-रामभट्टात्मजबालम्भदृकृते वटुकार्चनसंग्रहे तान्त्रिकसंक्षिप्ततरनित्य होमप्रयोगकथनं नाम प्रथम बटुकार्चनम् ; 68A, भस्मसाधनकथनं नाम द्वितीयं वटुकार्चनम् ; 84B, For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy