SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 619 ) The deity is described as follows (Fol. 22B): ध्यायेत् कामेशललितां मिथुनं वा समाहितः । मञ्चोपरिणात् कौसुम्भवसनेनोत्तरच्छदः ॥ शुचिताम्मदुतास्कृप्तः पद्मरागमणित्विषा । तस्योपरि वसन् पूर्वदिङ्मुखो दययान्वितः ॥ पूटङ्गारवेशरुचिरः सदा घोड़शवार्षिकः । उद्यद्भास्करविम्बाभश्चतुर्हस्तस्त्रिलोचनः ॥ हारकेयरमुकुटकटकाद्यैरलंकृतः । कमनीयसितज्योत्स्नापरिपूर्णकपोलभूः ॥ जागर्ति भगवानादिदेवः कामेश्वरः शिवः । तस्योत्सङ्गे समासौना तरुणादित्यपाटला ॥ सदा घोडशवर्षा च नवयौवनदर्पिता । बालार्कमण्डलाभासां चतुर्वाऊं त्रिलोचनां ॥ पाशाङ्कुशधनुर्बाण[न्] धारयन्तौं शिवं शिवाम् ॥ Colophons : 10A, इति श्रीमद्भडोपनामकजयरामभट्टसुतवाराणसौगर्भसम्भवकाशीनाथविरचितायां कामेशार्चनचन्द्रिकायां प्रथमः प्रकाशः ; 23A, द्वितीयः प्रकाशः; 31A, 'टतीयः प्रकाशः । Post-colophon Statement : --- मालवीयबालमुकुन्दस्येदं पुस्तकम् । 6460. 6525. शिवमुक्तिप्रबोधिनौ। Sivamuktiprabodhini. Substance, country-made paper. 11xb inches. Folia, 15. Lines, 8 on a page. Extent in slokas, 200. Character, Nāgara. Appearance, fresh. Complete. For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy