SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 612 ) The work seeks to demonstrate, with the help of quotations from different works, which are occasionally explained by the author, that Siva is the sole and supreme deity whose worship alone leads to salvation. It refers to the Vaidika form of worship of the deity as distinguished from the Tantric form (Fol. 13B, 23A, 26A). Another MS of the work is described in IO. IV. 2513. Beginning : श्रीगणेशाय नमः। श्रीदक्षिणामूर्त्तिगुरुभ्यो नमः । करैर्दधानः परशुं कुरङ्गं वराक्षमुद्रामुपदेशमुद्रा । वरस्य मूले विबुधोपसेव्यः सदा शिवायास्तु सदाशिवो नः ॥ वाराणसीमहं वन्दे सच्चिदानन्दरूपिणौं । माटरूपेण सततं सहसारेखिलेशदा ॥ अनन्ताख्यं गुरु नौमि कवित्वप्रतिभाकरम् । शास्त्रवल्लौजलधरं स्फुरत्कौतिकरं परम् ॥ ढुंठिराजं महादेवौं नत्वा श्रीभारतीगुरु["] । काशीनाथः प्रतनुते शिवाईतप्रकाशिकाम् ॥ तत्र धर्मार्थकाममोक्षेषु चतुर्विधपुरुषार्थेषु मोक्ष एव परमोत्तमपुरुषार्थः स चात्मतत्त्वज्ञानाधौनः तच्चात्मतत्वज्ञानं महेश्वराः धौनमिति। Colophons : 11A, इति श्रीमद्भडोपनामकजयरामभट्टसुतवाराणसौगर्भसम्भवशिवाराधककाशीनाथविरचितायां शिवाईतप्रकाशिकायां प्रथमोल्लासः । 22B, द्वितीयोल्लासः, 30B, दक्षिणामूर्तिशिवाराधककाशी. टतो. योल्लासः। For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy