SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org II. SIVA. 39 Kāsinātha. 6452. 6527. दक्षिणामूर्त्तिकौस्तुभः । Daksiraimūrtikaustubha. Substance, country-made paper. 115 inches. Folia, 7. Lines, 8. Extent in slokas, 112. Character, Nagara. Appearance, fresh. Complete. This deals in 91 verses with the details of the worship of Dakṣiņāmurtiśiva beginning with the morning rites of the worshipper. Beginning : श्रीदक्षिणामूर्त्तिगुरुभ्यो नमः | व्यनन्ताख्यं गुरुं नौमि कवित्वप्रतिभाकरं । शास्त्रवल्लोजलधरं स्फुरत्कीर्त्तिकरं परं ॥ वीरासनैकनिलयाय हिरण्मयाय न्यग्रोधमूलहिणे निटिलेक्षणाय । Acharya Shri Kailassagarsuri Gyanmandir गङ्गाधराय गजचम्मविभूषणाय प्राचीनपुण्यपुरुषाय नमः शिवाय ॥ नत्वा श्रीशङ्कराचार्य्यचरणाम्भोरुहृदयम् । काशीनाथः प्रतनुते दक्षिणामूर्त्तिकौस्तुभम् ॥ एको नित्यः शिवो व्यापौ दक्षिणामूर्त्तिरूपष्टक् । स एव जगतां कर्त्ता हर्त्ता चैव च पालकः ॥ शिवखरूपात् प्रकृतिः प्रतिविम्बस्वरूपिणौ । मह[त्] तत्त्वं ततो जातमहङ्कारस्ततः परम् ॥ व्याकाशस्तु ततो जातस्ततो वायुः प्रकीर्त्तितः । ततोऽग्निश्च प्रजातोऽत्र व्यमेरापः प्रकीर्त्तिताः ॥ For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy