SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 869 ) The text of the hymn is followed by what would appear to be the concluding verses of a commentary on the hymn by Govinda Kaula, disciple of Jyotişprakāśa. These verses run: शाकेम्बरानलतिप्रमिते तपस्ये श्यामारमौगुरुमहेहि कवेः सुपूर्णा । कौलेशसाहिबपदस्तवदीपिकासौ गोविन्दकौलविहिता विभवाय भूयात् ॥ एघा श्रीगुरुसच्चिदद्वयमहेशस्यात्मनः संस्तुतिः कौलानां कुलबोधभास्करकरखान्ताम्बुजाभासिका। शिष्याणां सुविमर्शनात् कुलकलाकौलाकुलानां दृढदैतध्वान्तविदारिणी प्रभवतात् प्राक् सम्प्रदायोत्तमा ॥ सम्पूर्णेयं महाविद्याविमर्षानन्दवर्धिनी । विवृतिः श्रीगुरुस्तोत्रे नाम्ना कुलप्रबोधिनी ॥ रचिता खविनोदार्थ ह्येषाद्वैतार्थहर्षदा । नामूयितव्यं विद्भिर्मतान्तरसमुत्सुकैः ॥ The verses are followed by a colophon which runs: इति श्रीमहामहेश्वराचार्यवर्यश्रीज्योतिष्यकाशकौलानन्दनाथपादपद्मोपजीविश्रौगोविन्दकौलविरचितं श्रीगुरुस्तोत्रं सम्पूर्ण समाप्त चेति शिवम् । (2) गुरुभक्तिस्तोत्र of Cidrāpa Kaula (Fol. 4B-5B). Beginning :-- ॐ ध्येयं भक्तैर्भक्तिवरेण्यं शिवरूपं रूप्यं रूपै रूपकलाभिः परिपूर्णम् । खच्छे खच्छर्गम्यमगम्यं भवमग्नै नित्यं वन्दे कौलकुलेशं गुरुमौयम् ॥ For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy