SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir V. PLANETS. 6786. 9151. वजपचरसूर्यकवचम् । Vajraparijarasuryakavaca. Substance, country-made paper. 12x51 inches. Folia, 1-3. Extent in ślokas, 75. Character, Nāgara. Date, Samvat 1869. Appearance, discoloured. Complete. This constitutes chapter 33 of the Devirahasya section of the Rudrayāmala and agrees with Fol. 117A-120A of a complete MS of the latter described under No. 5880 above. Beginning : श्रीश्वर उवाच । यो देवदेवो भगवान् भास्करो महसां निधिः । गायत्रीनायको भाखान् सवितेति प्रगीयते ॥ १ ॥ तस्याहं कवचं दिव्यं वचपञ्जरकाभिधम् । सर्वमन्त्रमयं दिव्यं मूल विद्यारहस्यकम् ॥ २ ॥ सर्वपापहरं देवि दुःखदारिद्रानाशनम् । महाकुठहरं पुण्यं सर्वरोगनिवर्हगम् ॥ ३ ॥ सर्वशस्त्रसमूहघ्नं संग्रामे विजयप्रदम् । सर्वतेजोमयं सर्चदेवदानवपूजितम् ॥ ४ ॥ End: लक्ष्मौवान् जायते देवि सद्यः सूर्यप्रसादतः । भक्त्या य[श्च] पठेद्देवि कवचं वचपञ्जरम् ॥ ४२ ॥ इह लोके श्रियं भुक्का देहान्ते मुक्तिमानयात् । Colophon: - इति श्रीरुद्रयामले तन्ने देवीरहस्ये वचपञ्जरसूर्यकवचं सम्पूर्णम् । For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy