SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org III. VISNU. 6758. 3931. विष्णुसहस्रनाम | Visnusahasranāma. Substance, country-made yellow paper (the first three folia being white paper of a slightly smaller size, probably written by a different hand). 16x3 inches. Folia, 1-6. Lines, 8-10. Extent in slokas, 210. Charactor, Bengali. Date, Saka 1778. Appearance, good. Complete. • Beginning : This is different from the well-known Visņusahasranāma belonging to the Mahabharata. Acharya Shri Kailassagarsuri Gyanmandir श्रीदेव्युवाच । भगवन् सर्व्वमन्त्राश्च भवता मे प्रकाशिताः । चतुःषष्टिश्च तन्त्राणि मातृणामुत्तमानि च ॥ कलापदं कलासारं तथान्यत् कुब्जिकामतम् । नामान्तरञ्च बौजाख्यं तोतलं तोतलोत्तरम् ॥ पञ्चाम्टतं रूपभेदं सिद्धयोगेश्वरौमतम् । सुरूपिकामतं देव रूपिकामतमेव च ॥ सर्वबीजमतं देव विमलामतमेव च । करुणेशं मेदिनीशं विशुद्धेश्वरमेव च ॥ एवमेतानि गुह्यानि तन्त्राण्यपि च कोटिशः । भवतोक्तानि मे देव सर्वज्ञानमयानि च । विष्णोर्नामसहखञ्च मया पृष्टं मुजर्मुजः ॥ न कथ्यते कथं देव जगन्मोक्षप्रदायकम् | अस्य श्रीविष्णोर्नामसहस्रस्य निरञ्जनपरमपुरुष ऋषिर्गायत्री च्छन्दो भगवानाद्यो विष्णुर्देवता चतुर्वर्गसिद्धौ विनियोगः ॥ ॐकारः कामरूपश्च क्लींकारः कमलापतिः । ग्लौङ्कारः श्यामलाङ्गश्च कृष्णः कुवलमन्दविः ॥ For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy