SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 789 ) 228B, तत्काव्ये सहजार्चनादिपदवत्याः घटिकाया अनू ते नामविलासनानि सुरसा भक्तिय॑तौतारामौ ॥ 250B, काव्ये तस्य निजात्मबोधसहजे करमौरविख्यातता हेतोर्दुर्गकलावपि प्रवितते भक्तिर्नवावागमत् ॥ 271B, तत्काव्ये चरणादियातयमकं श्रीचन्द्रमौलिस्तवं ____ भाटत्वेन समागतेच दशमौ भक्तिविरामं गता। 292B, तत्काव्ये चरणान्तयातयमकं खं सुप्रभातस्तवं सोदय कलयत्यमुत्र विरतिं भक्तिर्भवानागमत् ॥ 315B, काव्ये तस्य सहोदरेत्र विटते!तानुसारं प्रति ___ भान्त्या नामविलासनाम्नि विरतिं भक्तिर्गता द्वादशौ । 335B, काव्ये तस्य समागते खभगिनौं सज्जातकोदाहृति चित्रान्तेह विलासनाम्नि विरतिं भक्तिस्त्रयोदश्यगात् ॥ 356B, चित्रैः पद्यगणैर्विभासिततनूरन्यानवाप्य स्थिती काव्ये तस्य विलासनाम्नि विरतिं भक्तिश्चतुर्दश्यगात् ॥ 375B, काव्ये तस्य पराविचार्यविषये सत्पद्मबन्धादिका देवौनामविलासनाम्नि तिथिभिर्भक्तिर्गते हाधिता ॥ 392B, श्रीकृष्णात्मपरानुभूतिविभवाच्छौवषाकौलादभूत् साहित्कौल इति स्फुटं शिवपदं बुद्धेर्जनियाश्च यत् ।। भक्तिस्ततिराजितस्य सुफलखन्ता गता मे महाकाव्ये नामविलासनानि ललितापूर्णप्रथां घोडशो ॥ The date of the composition of the work (1667 A.D.) is given:397B, शाके विक्रमभूभतोनलभुजागाजैर्मिते हायने ___ कश्मीरेषु च नेत्रवेदगणिते पक्षे शुचौ माधवे । भूताहे गणपाधिपेऽन्तमन यदिद्विवर्षीविते साहित्कौलपदे विलासमुदितः श्रीशक्तिनामान्यनु । For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy