SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 780 ) The MS contains the commentary of Srikrşņa. In the MS described in L. VII. 2415 the name of the commentary is given as Mañjubhāşiņi and that of the author as Krsnācārya. VSP (p. 53) also notices a MS of the work where no name of the commentary is given. The epithet Tarkālankāra used with the name of the commentator in the present MS may be due to a confusion with the wellknown Bengali Smộti author of that name. Beginning:-...... पुरा किल वाराणस्यां ब्रह्ममीमांसाभाष्यकारो दैतवादविमुखो जगद्विजयौ परिव्राजकाचार्यश्रीशङ्करः शङ्करप्रतिमोऽपि श्रीशक्तिभक्तिविधुरतया चिरमनुविरहजन्यलेशपरम्परामनुभूतवान् । अथ शक्तिभक्तिवैधुर्यविज्टम्भितेयं सनदुःखधारेति ध्यानपरौपाकतो निर्णीय शक्तिकलायाः श्रीमदनपुर्णायाः प्रासादं व्रजन्नर्धपथि वर्मखेदेन निष्पन्दतां प्राप्तस्तत्रैव श्रीब्रह्मशक्तिं स्तौति स्म शिव इत्यादि। End: + + भौति पद्यं न सकलपुस्तकस्थं न वा श्रीमदाचार्यकृतमिव लच्यते इति न [व्याख्यातमिति । सञ्चरन्ति + + + + खाधौनविभवे पथि । पराभिप्रायगहनप्रवेशं साहसं महत् ॥ यदि + + भवद्भिरुपलभ्यते । तत्र साहायकं धौराः परं कुरत वो नमः ॥ Colophon:-- इति श्रीतर्कालङ्कारभट्टाचार्यश्रौलश्रीकृष्णशर्मकृतानन्दलहरी- . टोका समाप्ता। For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy