SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 769) Beginning (of the Pārāyaṇastotra): शिवां पद्मासनारूढां शुद्धस्फटिकसग्निभाम् । वन्दे वाग्देवतां देवौं महात्रिपुरसुन्दरीम् ॥ १ ॥ 6672. 5963. चैलोक्यमोहनकवचटौका। Commentary on the Trailokyamohanakavaca. Substance, country-made paper. 91x4 inches. Folia, 9. Lines, 11. Extent in slokas, 340. Character, Nágara. Date, Saka 1517. Appearance, old and discoloured. Complete. A MS containing the text of the kavaca has been described under No. 5815 above. Beginning : अथ त्रैलोक्यमोहनकवचस्य टीका। रु. श्रीदेव्यवाच । श्रीमन्त्रिपुरसुन्दा या या विद्यास्त्वयोदिताः । कृप० ॥ प्रकीर्तिताः ॥८॥ शिरो मे वाग्भवं पातु कएईलहौंखरूपकम् । कामं विष्णुयुतं देवि शक्तिमायेन्द्रमेव च ॥ ६ ॥ महामायां ततः पश्चादाम्भवं बौजमुद्धरेत् ॥ अस्यार्थः । कामं व्यञ्जनरूपं ककारं विष्णुना अकारेण युतं तेन क इति सिद्धम् । शक्तिः एकारः माया दीर्घ ईकारः। इन्द्रः लकारः। महामाया हौं ॥१॥ हसकलह्रौं ललाटच्च पातु कामेश्वरादि माम् । वियच्चन्द्रस्ततः पश्चात् कलौ लकुलिवहि च ॥ 49 For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy