SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : -- www.kobatirth.org Colophon : 2B, इति श्रौवाडवानलीयमहातन्त्रे श्रीश्वेतकालौकवचं संपूर्णम् । 48B 754) श्रीश्वेतकाल्यै शतनामानि लिख्यन्ते । . Beginning : II. व्यथातः संप्रवच्यामि गुह्याद्गुह्यतरं परम् । श्वेतायाः कालिकायास्तु नाम्नामष्टोत्तरं शतम् ॥ ... श्वेतकाली महाकाली कालिका कालनाशिनी । कालेश्वरौ कालरात्रिः कालनाथप्रपूजिता || Colophon : 3B, इति श्रीसिद्धान्तसंग्रहे बृहत्सिद्धसारखतोक्तश्री श्वेतका ल्यष्टोत्तर शतनामस्तोत्रं संपूर्णम् । III. व्यथैतत्सहस्रनामानि लिख्यन्ते । अष्टादशसाहस्रसंहितायां ... कैलासशिखरासौनं प्रसन्नमुखपङ्कजम् । गणेशस्कन्दनन्द्यादिप्रमथैः परिसेवितम् ॥ शङ्करं परिपप्रच्छ प्रणम्य गिरिनन्दिनी । श्रीदेव्युवाच । भगवन् सर्व्वधम्मज्ञ सर्व्वभूतहिते रत । Acharya Shri Kailassagarsuri Gyanmandir तदुक्तं वाडवानलौय महातन्त्रे For Private and Personal Use Only श्वेतकाल्या महादेव्या यत्त्वया सूचितं पुरा । स्तोत्रं सहखनामाख्यं तदिदानीं वद प्रभो ।
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy