SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (729 ) Kāśinātha. 6608. 6520. योगसिद्धान्तमञ्जरी। Yogasiddhāntamanjari. Substance, country-made paper. 10x41 inches. Folia, 8. Lines, 8. Extent in slokas, 150. Character, Nāgara. Date, Samvat 1961. Appearance, fair but worm-eaten. Complete. Beginning : बौरासनैकनिलयाय हिरण्मयाय न्यग्रोधमूलहिणे निटिलेक्षणाय । गङ्गाधराय गजचर्मविभूषणाय प्राचीन पुण्य पुरुषाय नमः शिवाय ॥ ललिताम्बापदबन्दं निधाय हृदि सुन्दरम् । रच्यते [काशिनाथेन योगसिद्धान्तमञ्जरी ॥ अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् । तत्र प्रथम प्रधानभूतं वेदान्तमतमाह । ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः। एतत्तत्त्वमसीत्यादिश्रुतिप्रसिद्धम्। यत् प्रयोगसारे निष्कलस्याप्रमेयस्य परमात्मनः सन्धानं योगमित्याहुः। संसारोच्छित्तिसाधनमिति । श्रीविद्योपासकमतमाह । शिवशावात्मकं ज्ञानं जगुरागमवेदिनः। शिवशम्वोरभेदज्ञानमित्यर्थः । End : ये विमं विघामव्यक्तं मां च देवं महेश्वरम् । एकभावेन पश्यन्ति न तेषां पुनरुद्भवः ॥ इत्यलमतिविस्तरेण । For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy