SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 717 ) कालज्ञानं कथं वा स्यात् सूक्ष्मोपायेन तद्दद । श्रुतानि साधनानीश त्वयानेकानि भूरिशः ॥ तथापि तानि मनुजैरशक्यान्यल्यबुद्धिभिः । प्रायेण मनुजा लोके कलौ खल्पायुषो ध्रुवम् ॥ ... ... ... ... 2A, खच्छायापुरुषं पश्येत् गगने शुद्धमानसः । तस्यावलोकनात् सद्यः पापराशिविनश्यति ॥ देव्युवाच । अतः छायां कथं पश्येद् गगने भूतलस्थितां । कालज्ञानच्च घन्मासं तस्मिन् दृरे कथं भवेत् ॥ शिव उवाच । नौरन्ध्र गगनं देवि यदा भवति निम्मलम् । तदाच्छायामुखो भूत्वा निश्चलं प्रयते[न्द्रियः ॥ खच्छायाकण्ठमालोक्य खगुरूक्तक्रमेण वै। सम्मुखं गगनं पश्यनिर्निमेषस्तथैकधीः ॥ शुद्धस्फटिकसताशः पुरुषस्तत्र दृश्यते । न दृश्यते यथा तत्र पुनस्तदत् परीक्षयेत् ॥ 3A, शिरः पाणिपदो यत्र दृश्यते पुरुषो यदि । त[दा घन्मासपर्यन्तं म्रत्युस्तस्य न विद्यते ॥ शिरोहीनं यदा पश्येत् षन्मासाभ्यन्तरे मतिः । पादापादौ न दृश्येत भायाहानिर्न संशयः ॥ न दृश्येते यदा पाणौ भातुहानिर्न संशयः । एवं ज्ञात्वा मतिं सम्यक् गङ्गातीरं समाश्रयेत् ॥ Colophons : Fol. 4A, इति श्रौदठप्रदौपे उमामहेश्वरसंवादे छायापुरुषलक्षणं नाम कालज्ञानं पञ्चमपटलः । For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy