SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 710 ) The present manuscript contains the author's own commentary on the work accompanied by portions of the text. The concluding portions which have no commentary deal with homa and the six black rites. It is not known if these portions form part of the work. Another MS of the work with the commentary is noticed in Bd. 943. Sriharşa, referred to by Premanidhi in his commentary on the Sivatāndava (Fol. 19B, 5971 above), seems to be identical with the present author. Beginning of the commentary :-- श्रीसूर्ययामा:तवाजपेया दिवाप्तजन्मा वितनोति टौकाम् । श्रीरामचन्द्रान् गुरुरामरूपान् प्रणम्य हर्षः सुकृती कृतज्ञः ॥ तन्वाण्यालोय तन्त्रेभ्यो गुरुभ्योधीत्य कृत्स्नशः । अजातन्त्रस्य गुच्छोयं कृतो हर्षेण विस्तरात् ॥ तस्यैव क्रियते टीका तेनैव सूरिणा बुधाः । अनुभूय च तत्त्वार्थ ग्रहन्तु शुभवाञ्छकाः ॥ अत्र विनविध्वंसकद्वारा प्रारब्धग्रन्थसमाप्त्यर्थं शियाचारपरि पालनाय च विषयादौन् दर्शयन् खेरदेवतां नमस्करोति । Beginning of the text : ॐ कायेन वाचा शिरसा च नित्यं नमामि शम्भु भवमुत्तरीतुम् । विशुद्धदेहं प्रकृतेः परं तं भवादिभूतं विरजं विराजम् ॥ १ ॥ नत्वा गुरुं गणपतिं च वदामि यन्त्राण्यबोद्भवानि नवघोडशकोछकानि । यद्वारणाद् भवति वर्गसमीहितार्थसिद्धिर्नणां श्रुतिपथे परमास्तिकानाम् ॥ २ ॥ For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy