SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 697 ) Beginning : अथ पूतनाविधानप्रारम्भः । अथात[:] संप्रवक्ष्यामि रसनं दशरात्रिकं । पूतना धन्विनी नाम ग्टहीते दशरात्रिकं । तया ग्रहीतमात्रस्तु चक्षभ्यां नैव पश्यति ॥ End: ॐ नमो देवी नलिनि बालका बालपरो वलिं यह बालकं मुञ्च मु[च्च] खाहा। 6564. 5737. कौतुकचिन्तामणिः । Kautukacintamani. Substance, country-made paper. 13x7 inches. Folia, 20. Lines, 16 to 19. Extent in slokas, 1,025. Character, Nāgara. Date, Samvat 1891. Appearance, mouse-eaten and discoloured. Complete. The work describes a number of magical performances with different applications of various substances. Beginning : श्रीमद्गौरौमुखाम्भोजबन्धुरायतलोचनं । लोचनं सर्वजगतामोडे यत्नेश्वरं तथा ॥ अथ कौतुकेषु तावत् नीतिचिन्तासु विषपरीक्षाप्रकारः । झगराजः शुकश्चेति सारिका चेति पक्षिणः । कोशन्ति भृशमुद्विमाः विषपन्नगदर्शनात् ॥ सुव्यक्तं मुञ्चति क्रौञ्चो मियते मत्तकोकिलः । जीवंजीवस्य च ग्लानिर्जायते विषदर्शनात् ॥ एषामन्यतमेनापि समश्नीयात् परीक्षितुं । भोज्यमन्नं परीक्षार्थं दद्यादा पूर्वमम ये ॥ एवं खयं यत्नवता राज्ञा स्तम्भनवशीकरण-वाजीकरण-कृत्रिमवस्तुकरणं च जनाद्यपकरणक्षदोहदादिभेदै[:] कौतुकैः कालज्ञानं For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy