SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 690 ) तत्र भस्मधारगास्य । प्रथमं वधस्त्वं तदन्वाश्रमधम्मैता । नित्यत्वं च सदा धार्य्यं तथैवालङ्यनीयता ॥ व्यत्याज्यत्वं त्याज्यदोषो भोगमोक्षफलार्थता | मोक्षार्थता धहेतुत्वं वरिष्ठं पापनाशकम् ॥ तापत्रयनिवृत्तिश्च त्रिसप्तककुलोद्धृतिः । सर्व्वकर्माङ्गता शम्भुविष्ण्वादेस्तुतिकार गाम् ॥ अष्टैश्वर्य्यप्रदं विष्णुविधौशर्ष्यादिधाता ! भस्मोत्पादनमानानि व्यवस्था भस्मनस्तथा ॥ बृहज्जावालपाद्मोक्त-विरजाहोमसुक्रमः । वायवीयोक्तविरजातत्त्व होमक्रमस्तथा ॥ कौम्र्मोक्तरीत्या पाशुपतं संग्रहेण प्रदर्शितम् । विभूतिधारण विधिस्तत्प्रमाणमनन्तरम् ॥ तथा रुद्राक्षमाहात्म्यं नित्यत्वेनैव वर्णितम् । स्कान्दे पुराणेऽन्यत्रापि वायवीये तथैव च ॥ पाराशरे च वाशिष्ठे लैङ्गे गारुड एव च । तथा बृहन्नारदीये स्कान्दे काम्यत्वमौरितम् ॥ ब्रह्मवैवर्त्तेपि तथागस्त्यलाञ्छितवाग्वरे । ब्रह्माण्डाख्ये पुराणे च महाफलमुदीरितम् ॥ पाद्मे स्कान्दे च वाशिष्ठे लेने ब्रह्माण्डसंज्ञके । रुद्राक्षधारणं सर्व्वपापनाशक मौरितम् ॥ पाराशरे च वाशिष्ठे लैड्रे रुद्राक्षधारणम् । शिव विष्णुसुरज्येष्ठऋष्यादिष्टतमौरितम् ॥ End of the bhūtimāhātmya section: Acharya Shri Kailassagarsuri Gyanmandir विप्राणां सलिलेन धार्य्यमुचितं भस्म त्रिकालेष्वपि स्त्रीभिक्षोर्जलवर्जितं प्रतिवनस्थानाङ्गनानामिदम् । दौक्षा हौनन्नृणां च वारिसहितं मध्याहतः प्राक् स्मृतं सर्व्वेषां सममेतदार परे सन्तोनवद्ये विधिम् ॥ For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy