SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 688 ) This describes magical rites for the acquisition of hidden treasures and other desired objects. Beginning : गुर्बिणी या मता नारौ तत्केशं रूपवित्तकं । कृत्वा धारयते पश्चास्मनोलयेत्तनुं ॥ १ ॥ नरमुण्डधरो नमः शिखिपुच्छैः सुभूषितः । इत्येवं रूपग् वीरो पूजां कुर्यात् निधिस्थलं ॥ २ ॥ वहिकौशांतको वचौ श्वेतार्का गिरिकर्णिका । वचा पाठा च निर्गुडौ करण्ष्या च मूलकं ॥ ३ ॥ निम्बरण्डबीजानि गोमूत्रैः पेषयेत् समं । अनेन पादलेपेन विघ्ना यान्ति दिशो दिशः ॥ ४ ॥ एवं नानाप्रयोगेण अतिपातालगं धनं । ग्रह्णाति नात्र सन्देहः स्वयं प्रोक्तं पिनाकिनः ॥ ५ ॥ कुष्माण्डेरण्डधुस्तूरबीजं फनरुकस्य च । जातिदाडिनमूलानि गोमूत्रैः पेषयेत् समं ॥ ६ ॥ अनेन पादलेपेन सर्पयक्षपिशाचकाः । पलायन्ते न सन्देहो निधानं ग्राहयेडुवं ॥ ७ ॥ अथ दृएं निधिं मन्त्री कोलकैः कीलयेत्तु तं । प्लक्षपालाशलोधा-कदम्बवटनिम्बजैः ॥ ८॥ शम्युदुम्बरकाश्वत्थकौलपत्रसमायुतैः । ॐ पुनन्तु मां देवजनाः पुनन्तु मनसा धिया । पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मां ॥ इति कीलकमन्त्रः । ॐ सर्वभूताधिपतये नमः। अनेन मन्त्रेण मद्यमांसाभ्यां बलिं दद्यात् । भूतबलिः। ॐ ह्रीं भू फट् अनेन मन्त्रेण निधानस्यासनपुष्यादीन् दद्यात् । For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy