SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 672 ) Sukadeva. 6526. 5750. Kramapūrnadīksāpaddhati. Substance, country-inade paper. 101x41 inches. Foliu, 38. Lines, 8. Extent in slokas, 570. Character, Nagara. Date, Samvat, 1904. Appearance, discoloured. Complete. It deals with Kramadīksā as well as Pūrnābhiseka. . Though called a paddhati it contains both pramāna and prayoga, Beginning :-- प्रगाम्यारभुजां देवौं विन्ध्यवासकृतादराम् । विक्रमादित्यभूपालरिपुकालधनु राम् ॥ भजतामुग्रतारायाः पादपवजयादिना । संक्षेपात् पूर्णदीक्षाया लिख्यते ग्रहणक्रमः ॥ अथ संक्षेपतस्तारायाः पूर्णाभिषेकविधिः। महाविद्योपासकानां पूर्णभिषेकस्यावश्यकत्वमुक्तं भैरवयामले । End : पारिजातानन्दनानः क्रमपूर्णाभिषेचने । मनिबद्धा पद्धतिस्तस्य गुरुणा गुरुकर्मणे ॥ १ ॥ अनया कर्म कुर्वन्तु दीक्षामन्त्र[प्र]वेदिनः । स(त्)कृपं शोधयन्त्वाशु वचसा वर्मभेदिनः ॥ २॥ शासतः पृथुवत् पृथ्वौं विक्रमादित्यभूपतेः । त्रिविक्रमवपुःकल्पः पुरुषार्थसमुन्नते[:] ॥ ३ ॥ प्रचण्डचण्डमुण्डादित्रिदशादिनिरासिनौ । धर्म []धर्मपरित्राणं विदध्याद् विन्ध्यवासिनी ॥ ४ ॥ Colophon: इति श्रीविददुपाध्यायपण्डितशुकदेवप्रकाशिता क्रमपूर्णदीक्षापद्धतिः समाप्ता। For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy