SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 670 ) Beginning: अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ...... अस्य महावाक्यमन्त्रस्य हंसऋषिः शिरसि । व्यव्यक्तगायचीच्छन्दः मुखे। परमात्मा देवता हृदये। हं बीजं गुह्ये। सः शक्तिः पादयोः। सोहं कोलकं सर्वाङ्गे। मम व्यविद्यानिवृत्तये खखरूपप्राप्तिमोक्षार्थे जपे विनियोगः । 6524. 2170. गन्धर्वराजमन्त्रविधिः । Gandharvarājamantravidhi. Substance, country-made paper. 91x4 inches. Folium, 1. Lines, 17 in all. Extent in slokas, 17. Character, Nāgara. Appearance, good. Complete. It describes the procedure of worshipping Viśvāvasu, the Gandharva, and muttering his mantra for the attainment of beautiful daughters. Beginning :-- अथ गन्धर्वराजमन्त्रविधिः । आचम्य प्राणानायम्य देशकालौ संकौवं मम ईप्सितकन्याप्राप्त्यर्थं ईमितकन्याप्रदौविश्वावसुगन्धर्वराजदेवताप्रीत्यर्थं श्रीविश्वावसुगन्धर्वराजमन्त्रजपमहं करिष्ये । End:-.. गुह्यातिगुह्यगोप्ता त्वं ग्रहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादान्महाप्रभो। For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy