SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 666 ) Beginning : श्रीभैरवः । ॐ त्वत्सेवयास्मि तुटोहं वरं वरय सुव्रते। यत्किञ्चित् [ याचसे ] देवि तत्ते सर्च वदाम्यहम् ॥ श्रीदेव्युवाच । सन्तुष्टो देवदेवेश वरयोग्यास्माइं यदि । तदा मे ब्रूहि पटलं परमहंसदैवतम् ॥ श्रीभैरव उवाच। तव भक्यास्मि सन्तुको वक्ष्यामि तव भक्तितः । परमहंसदेवस्य पटलं भोगमोक्षदम् । रहस्यं सर्चतन्त्राणां गोपनीयं प्रयत्नतः । सर्वकामिकमौशानि सर्वस्वं मम सुन्दरि । परमः परमो हंसो देवदेवो महेश्वरः ।। भक्तानां मोक्षदो हंसो निष्कलश्च निरञ्जनः । चतुर्विंशत्यक्षरोयं मन्त्रात्मा मन्त्रविग्रहः । सर्वमन्त्रात्मको हंसः सर्वदेवमयः परः ॥ सर्बयन्त्रेश्वरो हंसः सर्वमन्वेश्वरः प्रभुः । सर्चतन्त्रात्मको देवः सर्वकम्मनिवर्तकः ॥ तेनेदं सृज्यते विश्वं तेनेदं पाल्यते जगत् । तेन संहियते विश्वं निग्रहानुग्रहात्मकम् ॥ मन्त्र देवस्य तस्याहं जपामि सततं प्रिये । यन्त्र तस्याहम_मि धारये कवचं प्रिये ॥ तथा नानां सहखच्च स्तवञ्चैव पठाम्यहम् । पञ्चाङ्गमेतदस्याहं रक्षामि विधिवत् सदा ॥ Colophons of the different sections :-- 3A, इति श्रीरुद्रयामले तन्ने परमहंसपटलः समाप्तः ; 28B, इति चैतन्यानन्देन विरचिता परमहंसपद्धतिः समाप्ता; 41B, इति श्रीरुद्रयामले तन्त्र For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy