SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 661 ) म्त्युसंहारिरत्नान्ते दुर्घहार्तिघ्ररत्नकम् । महाराजवशौकाररत्नमत्यद्भुतं ततः । भौतिघ्ररत्नं स्यात् कल्यागणावाप्तिरत्नकम् ॥ कुछस्फोटादिविध्वंसरत्नं स्यात्तदनन्तरम् । सामान्यकामरत्नं स्याच्चतुर्विंशतिसंख्यकम् ॥ रुद्रदौपाख्यरत्नान्ते वर्मोयासनरत्नकम् । संक्षेपदीपरत्नान्ते ग्रन्थानुक्रमणे स्मृता ॥ प्रयोगरत्नाकर एव साम्पतं समापितः श्रीहरि हैहयेशितुः । उपासनारत्नभ्टतां कृतार्थकीकृतौ नराणां विहितत्रतितक । दुरुक्तं वापि सूक्तं वा मम बालस्य दुर्मतेः । सन्तोषयतु नित्यं श्रीकार्तवीर्यार्चने रतान् ॥ यस्योद्योतमतौ सती गुणवती माता पितोमाय ति] म प्रेमनिधौति पन्थकुलभूः कूर्माचलो जन्मभूः । सूपास्यं कृतवीर्यजाच्युतपदं वाराणसी वासभू स्तमादभ्युदयिता हि हैहयपतेः सूपासनापद्धतिः । Beginning (of the present MS): ___ श्रीगणेशाय नमः । श्रीसीतारामचन्द्राभ्यां नमः । हनुमते नमः । ॐ कार्तवीर्यार्जुनाय नमः | राजराजेशपादालनिरस्ताखिलतापकः । अथ नैमित्तिकं कर्म यथामति तनोम्यहम् ॥ नित्यनैमित्तिकमपि कर्म खाकरणे प्रत्यवायजनकतया आवश्यकमिति तदपि निरूप्यते। End. (of the present MS): अत्र सर्वत्र एकेन यदि न सिद्धिस्तदा त्रिवारमावृत्तिरिति पूर्वोक्त ...... । ग्रहणनिमित्तकश्राद्धदानादिकं पुत्रधाटप्रतिद्वारा निर्वाह्यं न खयमिति संक्षेपः । For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy