SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11048 A DESCRIPTIVE CATALOGUE OF Telugu and grantha. Injured. Extent, D.No. 17358 Pages, 14. Lines 7 on a page. 180 granthas. कालनिर्णयः / KALANIRNYAH. Begins on fol. 150 of the MS. described under D. No. 2799. Incomplete. Similar to the work described under D. No. 2784. Beginning : साग्न्यनग्निव्यवस्था स्यान्न स्थाच्चेदपराहयोः / . पूर्वेद्युः सामिकः कुर्यादुत्तरधुनिरमिकः / / पर्वणो यश्चतुर्थाशे आ . . . . . . . / यागकालः स विज्ञेयः प्रातरुक्तो मनीषिभिः / / पर्वप्रतिपदोः सन्धिर्मध्याह्ने वा ततः पुरा / अन्वाधानं पूर्वदिने यागः सन्धिदिने भवेत् / / ऊर्ध्वं मध्याह्नतः सन्धिरन्वाधानं हि तद्दिने / इष्टिं परदिने कुर्यादन्यो वाजसनेयिनः / / End : देशान्तरस्थौ पितरौ मृतौ चे. दन्योऽपि कुर्यादखिलं च पैतृकम् / दाहं विना तानि पुनश्च सर्व ज्येष्ठोऽपि कुर्यादनुजैः सपिण्डनम् // सूतिकायां मृतायां तु कयं कुर्वीत याज्ञिकाः / कुम्भे सलिलमादाय पञ्चगव्यं तथैव च / / पुनर्भिरभिषिञ्चापो वाराः शुद्धिं लभेत्ततः (1) / श्रीरुद्ररुद्रसूक्तेन पावमानीभिरेव च // अथवा पुरुषसूक्तेन हविष्योक्ताभिरेव च / पावमानेन सूक्तेन शतकुम्भोदकेन च / यदा . . . . वर्तयेच्छुद्धिस्त्रिवारं न्यूनतोऽशुचिः / कर्तुराचमनं शेषं भोक्तुराचमनं यदि / / अयस्ते नरकं यान्ति कर्ता भोक्ता च तत्पिता। For Private and Personal Use Only
SR No.020246
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 31
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages246
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy