SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11043 THE SANSKRIT MANUSCRIPTS भायासं परिहत्य सर्वजगतामानन्ददः सोऽधुना पायान्माममृतेश्वरीपतिरसौ श्रीचन्द्रचूडामणिः / / D.No.17347 Pagos, *. Lines, 11 on a page. Grantha. Slightly injured. Extent, 66 granthas. खिलर्चः / KHILARCAH. Begins on fol. 38a of the MS. described under D. No. 643. Contains 18 Rks. with Svaara. Story vedic varsos. Beginning : यदेतन्मण्डलं तपति तन्महदुक्थं ता ऋचः स ऋचा लोकः / अथ यदेतदचिर्दीप्यते तन्महाव्रतम्। तानि सामानि / स सानां लोकः / भथ य एष एतस्मिन्मण्डले पुरुषः सोऽमिः। तानि यजूंषि / स यजुषा लोकः / सैषा त्रय्येव विद्या तपति / तद्वैतदविद्वांस आहुस्त्रय्येवैषा विद्या तपति इति वाः / सैव तत्पश्यन्ती वदति / / End : ... स एष एव मृत्युर्य एष एतस्मिन्मन्डले पुरुषो यश्चार्य दक्षिणेऽक्षन्पुरुषः सः एष एवं विदात्मा भवति / स यदेवंविदस्माल्लोकात्प्रेत्यायैतमेवात्मानमभिसम्भवति / सोऽमृतो भवति / मृत्युझस्यात्मा भवति / D. No. 17348 Pages, 2. Lines, 8 on a page. Grantha, Injured. Extent, 21 granthas. योहिप्राप्तिः by सूरभट्ट / YOHIPRAPTIH by Surabhatta. Begins on fol. 44a of the MS. described under D. No. 857. Incompleto. Same work as that described under D. No. 944. This work is also called " Yajurvedakriyasvaralaksana." For Private and Personal Use Only
SR No.020246
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 31
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages246
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy